Original

तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।सस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥ १२ ॥

Segmented

ताम् दृष्ट्वा द्वारकाम् पार्थः ताः च कृष्णस्य योषितः स स्वनम् बाष्पम् उत्सृज्य निपपात मही-तले

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
योषितः योषित् pos=n,g=f,c=2,n=p
pos=i
स्वनम् स्वन pos=n,g=m,c=2,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s