Original

तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुंगवैः ।गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥ ११ ॥

Segmented

ताम् ददर्श अर्जुनः धीमान् विहीनाम् वृष्णि-पुङ्गवैः गत-श्रियम् निरानन्दाम् पद्मिनीम् शिशिरे यथा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
विहीनाम् विहा pos=va,g=f,c=2,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
गत गम् pos=va,comp=y,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
निरानन्दाम् निरानन्द pos=a,g=f,c=2,n=s
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
शिशिरे शिशिर pos=n,g=n,c=7,n=s
यथा यथा pos=i