Original

रामकृष्णमहाग्राहां द्वारकासरितं तदा ।कालपाशग्रहां घोरां नदीं वैतरणीमिव ॥ १० ॥

Segmented

राम-कृष्ण-महा-ग्राहाम् द्वारका-सरितम् तदा कालपाश-ग्रहाम् घोराम् नदीम् वैतरणीम् इव

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
कृष्ण कृष्ण pos=n,comp=y
महा महत् pos=a,comp=y
ग्राहाम् ग्राह pos=n,g=f,c=2,n=s
द्वारका द्वारका pos=n,comp=y
सरितम् सरित् pos=n,g=f,c=2,n=s
तदा तदा pos=i
कालपाश कालपाश pos=n,comp=y
ग्रहाम् ग्रह pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
वैतरणीम् वैतरणी pos=n,g=f,c=2,n=s
इव इव pos=i