Original

वैशंपायन उवाच ।दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ १ ॥

Segmented

वैशंपायन उवाच दारुको ऽपि कुरून् गत्वा दृष्ट्वा पार्थान् महा-रथान् आचष्ट मौसले वृष्णीन् अन्योन्येन उपसंहृतान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दारुको दारुक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
दृष्ट्वा दृश् pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
मौसले मौसल pos=a,g=m,c=7,n=s
वृष्णीन् वृष्णि pos=n,g=m,c=2,n=p
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
उपसंहृतान् उपसंहृ pos=va,g=m,c=2,n=p,f=part