Original

दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुंगवानाम् ।नाहं विना यदुभिर्यादवानां पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥ ८ ॥

Segmented

दृष्टम् मया इदम् निधनम् यदूनाम् राज्ञाम् च पूर्वम् कुरु-पुंगवानाम् न अहम् विना यदुभिः यादवानाम् पुरीम् इमाम् द्रष्टुम् इह अद्य शक्तः

Analysis

Word Lemma Parse
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
यदूनाम् यदु pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
पूर्वम् पूर्वम् pos=i
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
विना विना pos=i
यदुभिः यदु pos=n,g=m,c=3,n=p
यादवानाम् यादव pos=n,g=m,c=6,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
इह इह pos=i
अद्य अद्य pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part