Original

ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम् ।स्त्रियो भवान्रक्षतु नः समग्रा धनंजयस्यागमनं प्रतीक्षन् ।रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समागमिष्ये ॥ ७ ॥

Segmented

ततः पुरीम् द्वारवतीम् प्रविश्य जनार्दनः पितरम् प्राह वाक्यम् स्त्रियो भवान् रक्षतु नः समग्रा धनंजयस्य आगमनम् प्रतीक्षन् रामो वन-अन्ते प्रतिपालय् माम् आस्ते अद्य अहम् तेन समागमिष्ये

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
समग्रा समग्र pos=a,g=f,c=2,n=p
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रतीक्षन् प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रतिपालय् प्रतिपालय् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
समागमिष्ये समागम् pos=v,p=1,n=s,l=lrt