Original

ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णो वाक्यं भ्रातरमग्रजं तु ।इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥ ६ ॥

Segmented

ततो दृष्ट्वा निहतम् बभ्रुम् आह कृष्णो वाक्यम् भ्रातरम् अग्रजम् तु इह एव त्वम् माम् प्रतीक्षस्व राम यावत् स्त्रियो ज्ञाति-वशाः करोमि

Analysis

Word Lemma Parse
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
बभ्रुम् बभ्रु pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
तु तु pos=i
इह इह pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
यावत् यावत् pos=i
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
ज्ञाति ज्ञाति pos=n,comp=y
वशाः वश pos=n,g=f,c=2,n=p
करोमि कृ pos=v,p=1,n=s,l=lat