Original

स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च ।तं वै यान्तं संनिधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम् ।ब्रह्मानुशप्तमवधीन्महद्वै कूटोन्मुक्तं मुसलं लुब्धकस्य ॥ ५ ॥

Segmented

स प्रस्थितः केशवेन अनुशिष्टः मद-आतुरः ज्ञाति-वध-अर्दितः च तम् वै यान्तम् संनिधौ केशवस्य त्वरन्तम् एकम् सहसा एव बभ्रुम् ब्रह्म-अनुशप्तम् अवधीत् महत् वै कूट-उन्मुक्तम् मुसलम् लुब्धकस्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रस्थितः प्रस्था pos=va,g=m,c=1,n=s,f=part
केशवेन केशव pos=n,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
मद मद pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
वध वध pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
संनिधौ संनिधि pos=n,g=m,c=7,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
त्वरन्तम् त्वर् pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
एव एव pos=i
बभ्रुम् बभ्रु pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
अनुशप्तम् अनुशप् pos=va,g=m,c=2,n=s,f=part
अवधीत् वध् pos=v,p=3,n=s,l=lun
महत् महत् pos=a,g=n,c=1,n=s
वै वै pos=i
कूट कूट pos=n,comp=y
उन्मुक्तम् उन्मुच् pos=va,g=n,c=1,n=s,f=part
मुसलम् मुसल pos=n,g=n,c=1,n=s
लुब्धकस्य लुब्धक pos=n,g=m,c=6,n=s