Original

ततो गते दारुके केशवोऽथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् ।स्त्रियो भवान्रक्षतु यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ ४ ॥

Segmented

ततो गते दारुके केशवो ऽथ दृष्ट्वा अन्तिके बभ्रुम् उवाच वाक्यम् स्त्रियो भवान् रक्षतु यातु शीघ्रम् न एताः हिंस्युः दस्यवो वित्त-लोभात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
दारुके दारुक pos=n,g=m,c=7,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
दृष्ट्वा दृश् pos=vi
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
बभ्रुम् बभ्रु pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
यातु या pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
pos=i
एताः एतद् pos=n,g=f,c=2,n=p
हिंस्युः हिंस् pos=v,p=3,n=p,l=vidhilin
दस्यवो दस्यु pos=n,g=m,c=1,n=p
वित्त वित्त pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s