Original

ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् ।इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥ ३ ॥

Segmented

ततो ऽर्जुनः क्षिप्रम् इह उपयातु श्रुत्वा मृतान् यादवान् ब्रह्म-शापात् इति एवम् उक्तः स ययौ रथेन कुरून् तदा दारुको नष्ट-चेताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
इह इह pos=i
उपयातु उपया pos=v,p=3,n=s,l=lot
श्रुत्वा श्रु pos=vi
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
यादवान् यादव pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
तदा तदा pos=i
दारुको दारुक pos=n,g=m,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s