Original

ते वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् ।गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥ २५ ॥

Segmented

ते वै देवाः प्रत्यनन्दन्त राजन् मुनि-श्रेष्ठाः वाग्भिः आनर्चुः ईशम् गन्धर्वाः च अपि उपतस्थुः स्तुवन्तः प्रीत्या च एनम् पुरुहूतो ऽभ्यनन्दत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रत्यनन्दन्त प्रतिनन्द् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
ईशम् ईश pos=n,g=m,c=2,n=s
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
स्तुवन्तः स्तु pos=va,g=m,c=1,n=p,f=part
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुरुहूतो पुरुहूत pos=n,g=m,c=1,n=s
ऽभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan