Original

ततो देवैरृषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् ।गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ २४ ॥

Segmented

ततो देवैः ऋषिभिः च अपि कृष्णः समागतः चारणैः च एव राजन् गन्धर्व-अग्र्यैः अप्सरोभिः वराभिः सिद्धैः साध्यैः च आनतैः पूज्यमानः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवैः देव pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
चारणैः चारण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
वराभिः वर pos=a,g=f,c=3,n=p
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
साध्यैः साध्य pos=n,g=m,c=3,n=p
pos=i
आनतैः आनम् pos=va,g=m,c=3,n=p,f=part
पूज्यमानः पूजय् pos=va,g=m,c=1,n=s,f=part