Original

ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च ।योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माप्रमेयम् ॥ २३ ॥

Segmented

ततो राजन् भगवान् उग्र-तेजाः नारायणः प्रभवः च अव्ययः च योग-आचार्यः रोदसी व्याप्य लक्ष्म्या स्थानम् प्राप स्वम् महात्मा अप्रमेयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
योग योग pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
रोदसी रोदस् pos=n,g=n,c=2,n=d
व्याप्य व्याप् pos=vi
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=2,n=s