Original

दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे ।प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ २२ ॥

Segmented

दिवम् प्राप्तम् वासवो अथ अश्विनौ च रुद्र-आदित्यासः वसवः च अथ विश्वे प्रत्युद्ययुः मुनयः च अपि सिद्धा गन्धर्व-मुख्याः च सह अप्सरोभिः

Analysis

Word Lemma Parse
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
वासवो वासव pos=n,g=m,c=1,n=s
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i
रुद्र रुद्र pos=n,comp=y
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
अथ अथ pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
सह सह pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p