Original

स केशवं योगयुक्तं शयानं मृगाशङ्की लुब्धकः सायकेन ।जराविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ।अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम् ॥ २० ॥

Segmented

स केशवम् योग-युक्तम् शयानम् मृग-आशङ्की लुब्धकः सायकेन जरा अविध्यत् पाद-तले त्वरावांस् तम् च अभितस् तद्-जिघृक्षुः जगाम अथ अपश्यत् पुरुषम् योग-युक्तम् पीत-अम्बरम् लुब्धको अनेक-बाहुम्

Analysis

Word Lemma Parse
pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
योग योग pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
शयानम् शी pos=va,g=m,c=2,n=s,f=part
मृग मृग pos=n,comp=y
आशङ्की आशङ्किन् pos=a,g=m,c=1,n=s
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s
सायकेन सायक pos=n,g=m,c=3,n=s
जरा जरा pos=n,g=f,c=1,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
पाद पाद pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
त्वरावांस् त्वरावत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अभितस् अभितस् pos=i
तद् तद् pos=n,comp=y
जिघृक्षुः जिघृक्षु pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
योग योग pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
पीत पीत pos=a,comp=y
अम्बरम् अम्बर pos=n,g=m,c=2,n=s
लुब्धको लुब्धक pos=n,g=m,c=1,n=s
अनेक अनेक pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s