Original

ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् ।गत्वा कुरूञ्शीघ्रमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥ २ ॥

Segmented

ततः समासाद्य महा-अनुभावः कृष्णः तदा दारुकम् अन्वशासत् गत्वा कुरून् शीघ्रम् इमम् महान्तम् पार्थाय शंसस्व वधम् यदूनाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तदा तदा pos=i
दारुकम् दारुक pos=n,g=m,c=2,n=s
अन्वशासत् अनुशास् pos=v,p=3,n=s,l=lan
गत्वा गम् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
पार्थाय पार्थ pos=n,g=m,c=4,n=s
शंसस्व शंस् pos=v,p=2,n=s,l=lot
वधम् वध pos=n,g=m,c=2,n=s
यदूनाम् यदु pos=n,g=m,c=6,n=p