Original

स संनिरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः ।जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥ १९ ॥

Segmented

स संनिरुद्ध-इन्द्रिय-वाच्-मनाः तु शिश्ये महा-योगम् उपेत्य कृष्णः जरा अथ तम् देशम् उपाजगाम लुब्धः तदानीम् मृग-लिप्सुः उग्रः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिरुद्ध संनिरुध् pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
वाच् वाच् pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तु तु pos=i
शिश्ये शी pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
योगम् योग pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
जरा जरा pos=n,g=f,c=1,n=s
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपाजगाम उपागम् pos=v,p=3,n=s,l=lit
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
तदानीम् तदानीम् pos=i
मृग मृग pos=n,comp=y
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
उग्रः उग्र pos=a,g=m,c=1,n=s