Original

स चिन्तयानोऽन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः ।मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसंनिरोधम् ॥ १८ ॥

Segmented

स चिन्तयानो अन्धक-वृष्णि-नाशम् कुरु-क्षयम् च एव महा-अनुभावः मेने ततः संक्रमणस्य कालम् ततस् चकार इन्द्रिय-सन्निरोधम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
अन्धक अन्धक pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संक्रमणस्य संक्रमण pos=n,g=n,c=6,n=s
कालम् काल pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
इन्द्रिय इन्द्रिय pos=n,comp=y
सन्निरोधम् संनिरोध pos=n,g=m,c=2,n=s