Original

सर्वं हि तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् ।दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥ १७ ॥

Segmented

सर्वम् हि तेन प्राक् तदा वित्तम् आसीद् गान्धार्या यद् वाक्यम् उक्तः स पूर्वम् दुर्वाससा पायस-उच्छिष्ट-लिप्ते यत् च अपि उक्तम् तत् च सस्मार कृष्णः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्राक् प्राक् pos=i
तदा तदा pos=i
वित्तम् विद् pos=va,g=n,c=1,n=s,f=part
आसीद् अस् pos=v,p=3,n=s,l=lan
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
दुर्वाससा दुर्वासस् pos=n,g=m,c=3,n=s
पायस पायस pos=n,comp=y
उच्छिष्ट उच्छिष्ट pos=n,comp=y
लिप्ते लिप् pos=va,g=m,c=7,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सस्मार स्मृ pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s