Original

ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः ।वने शून्ये विचरंश्चिन्तयानो भूमौ ततः संविवेशाग्र्यतेजाः ॥ १६ ॥

Segmented

ततो गते भ्रातरि वासुदेवो जानन् सर्वा गतयो दिव्य-दृष्टिः वने शून्ये विचरन् चिन्तयन् भूमौ ततः संविवेश अग्र्य-तेजाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
गतयो गति pos=n,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
ततः ततस् pos=i
संविवेश संविश् pos=v,p=3,n=s,l=lit
अग्र्य अग्र्य pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s