Original

ह्रादः क्राथः शितिकण्ठोऽग्रतेजास्तथा नागौ चक्रमन्दातिषण्डौ ।नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्वयं राजा वरुणश्चापि राजन् ।प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥ १५ ॥

Segmented

ह्रादः क्राथः शितिकण्ठो अग्र-तेजाः तथा नागौ चक्रमन्द-अतिषण्डौ नाग-श्रेष्ठः दुर्मुखः च अम्बरीषः स्वयम् राजा वरुणः च अपि राजन् प्रत्युद्गम्य स्वागतेन अभ्यनन्दन् ते अपूजयन् च अर्घ्य-पाद्य-क्रियाभिः

Analysis

Word Lemma Parse
ह्रादः ह्राद pos=n,g=m,c=1,n=s
क्राथः क्राथ pos=n,g=m,c=1,n=s
शितिकण्ठो शितिकण्ठ pos=n,g=m,c=1,n=s
अग्र अग्र pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
नागौ नाग pos=n,g=m,c=1,n=d
चक्रमन्द चक्रमन्द pos=n,comp=y
अतिषण्डौ अतिषण्ड pos=n,g=m,c=1,n=d
नाग नाग pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
अम्बरीषः अम्बरीष pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
pos=i
अर्घ्य अर्घ्य pos=n,comp=y
पाद्य पाद्य pos=n,comp=y
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p