Original

सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ।सम्यक्च तं सागरः प्रत्यगृह्णान्नागा दिव्याः सरितश्चैव पुण्याः ॥ १३ ॥

Segmented

सहस्र-शीर्षः पर्वत-आभोग-वर्ष्मा रक्त-आननः स्वाम् तनुम् ताम् विमुच्य सम्यक् च तम् सागरः प्रत्यगृह्णान् नागा दिव्याः सरितः च एव पुण्याः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
आभोग आभोग pos=n,comp=y
वर्ष्मा वर्ष्मन् pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विमुच्य विमुच् pos=vi
सम्यक् सम्यक् pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
सागरः सागर pos=n,g=m,c=1,n=s
प्रत्यगृह्णान् प्रतिग्रह् pos=v,p=3,n=s,l=lan
नागा नाग pos=n,g=m,c=1,n=p
दिव्याः दिव्य pos=a,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
पुण्याः पुण्य pos=a,g=f,c=1,n=p