Original

अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निःसरन्तं महान्तम् ।श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः ॥ १२ ॥

Segmented

अथ अपश्यत् योग-युक्तस्य तस्य नागम् मुखात् निःसृ महान्तम् श्वेतम् ययौ स ततः प्रेक्ष्यमाणो महा-अर्णवः येन महा-अनुभावः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
योग योग pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
नागम् नाग pos=n,g=m,c=2,n=s
मुखात् मुख pos=n,g=n,c=5,n=s
निःसृ निःसृ pos=va,g=m,c=2,n=s,f=part
महान्तम् महत् pos=a,g=m,c=2,n=s
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रेक्ष्यमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s
येन येन pos=i
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s