Original

पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ।ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते ॥ ११ ॥

Segmented

पुरीम् इमाम् एष्यति सव्यसाची स वो दुःखात् मोचयिता नर-अग्र्यः ततो गत्वा केशवः तम् ददर्श रामम् वने स्थितम् एकम् विविक्ते

Analysis

Word Lemma Parse
पुरीम् पुरी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
दुःखात् दुःख pos=n,g=n,c=5,n=s
मोचयिता मोचय् pos=v,p=3,n=s,l=lrt
नर नर pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
केशवः केशव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
विविक्ते विविक्त pos=n,g=n,c=7,n=s