Original

ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य ।अथाब्रवीत्केशवः संनिवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥ १० ॥

Segmented

ततो महान् निनदः प्रादुरासीत् स स्त्री-कुमारस्य पुरस्य तस्य अथ अब्रवीत् केशवः संनिवर्त्य शब्दम् श्रुत्वा योषिताम् क्रोशतीनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महान् महत् pos=a,g=m,c=1,n=s
निनदः निनद pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
pos=i
स्त्री स्त्री pos=n,comp=y
कुमारस्य कुमार pos=n,g=n,c=6,n=s
पुरस्य पुर pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s
संनिवर्त्य संनिवर्तय् pos=vi
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
योषिताम् योषित् pos=n,g=f,c=6,n=p
क्रोशतीनाम् क्रुश् pos=va,g=f,c=6,n=p,f=part