Original

ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ।प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ ९ ॥

Segmented

ततः प्रभासे न्यवसन् यथोद्देशम् यथागृहम् प्रभूत-भक्ष्य-पेयाः ते स दाराः यादवाः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभासे प्रभास pos=n,g=m,c=7,n=s
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
यथोद्देशम् यथोद्देशम् pos=i
यथागृहम् यथागृहम् pos=i
प्रभूत प्रभूत pos=a,comp=y
भक्ष्य भक्ष्य pos=n,comp=y
पेयाः पेय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
दाराः दार pos=n,g=m,c=1,n=p
यादवाः यादव pos=n,g=m,c=1,n=p
तदा तदा pos=i