Original

ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः ।यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ ८ ॥

Segmented

ततः सीधुषु सक्ताः च निर्ययुः नगराद् बहिः यानैः अश्वैः गजैः च एव श्रीमत् तिग्म-तेजसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सीधुषु सीधु pos=n,g=m,c=7,n=p
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i
यानैः यान pos=n,g=n,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
श्रीमत् श्रीमत् pos=a,g=m,c=1,n=p
तिग्म तिग्म pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p