Original

ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः ।बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ॥ ७ ॥

Segmented

ततो भोज्यम् च भक्ष्यम् च पेयम् च अन्धक-वृष्णयः बहु नानाविधम् चक्रुः मद्यम् मांसम् अनेकशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
pos=i
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
pos=i
पेयम् पेय pos=n,g=n,c=2,n=s
pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
बहु बहु pos=a,g=n,c=2,n=s
नानाविधम् नानाविध pos=a,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
मद्यम् मद्य pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
अनेकशः अनेकशस् pos=i