Original

ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ ६ ॥

Segmented

ततो जिगमिः ते वृष्णि-अन्धक-महा-रथाः स अन्तःपुराः तदा तीर्थ-यात्राम् ऐच्छत् नर-ऋषभाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जिगमिः जिगमिष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अन्तःपुराः अन्तःपुर pos=n,g=m,c=1,n=p
तदा तदा pos=i
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p