Original

तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ।उच्चैर्जह्रुरप्सरसो दिवानिशं वाचश्चोचुर्गम्यतां तीर्थयात्रा ॥ ५ ॥

Segmented

तालः सुपर्णः च महा-ध्वजौ तौ सु पूजितौ राम-जनार्दनाभ्याम् उच्चैः जह्रुः अप्सरसो दिवानिशम् वाचः च ऊचुः गम्यताम् तीर्थ-यात्रा

Analysis

Word Lemma Parse
तालः ताल pos=n,g=m,c=1,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सु सु pos=i
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part
राम राम pos=n,comp=y
जनार्दनाभ्याम् जनार्दन pos=n,g=m,c=3,n=d
उच्चैः उच्चैस् pos=i
जह्रुः हृ pos=v,p=3,n=p,l=lit
अप्सरसो अप्सरस् pos=n,g=f,c=1,n=p
दिवानिशम् दिवानिशम् pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
गम्यताम् गम् pos=v,p=3,n=s,l=lot
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,g=f,c=1,n=s