Original

भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत ।रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ ४६ ॥

Segmented

भगवन् संहृतम् सर्वम् त्वया भूयिष्ठम् अच्युत रामस्य पदम् अन्विच्छ तत्र गच्छाम यत्र सः

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
संहृतम् संहृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
तत्र तत्र pos=i
गच्छाम गम् pos=v,p=1,n=p,l=lot
यत्र यत्र pos=i
सः तद् pos=n,g=m,c=1,n=s