Original

तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः ।दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ॥ ४५ ॥

Segmented

तम् निघ्नन्तम् महा-तेजाः बभ्रुः परपुरंजयः दारुकः च एव दाशार्हम् ऊचतुः यत् निबोध तत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
दारुकः दारुक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
यत् यद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s