Original

गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः ।स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ ४४ ॥

Segmented

गदम् वीक्ष्य शयानम् च भृशम् कोप-समन्वितः स निःशेषम् तदा चक्रे शार्ङ्ग-चक्र-गदा-धरः

Analysis

Word Lemma Parse
गदम् गद pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
pos=i
भृशम् भृशम् pos=i
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निःशेषम् निःशेष pos=a,g=n,c=2,n=s
तदा तदा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
शार्ङ्ग शार्ङ्ग pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s