Original

साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ।प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥ ४३ ॥

Segmented

साम्बम् च निहतम् दृष्ट्वा चारुदेष्णम् च माधवः प्रद्युम्नम् च अनिरुद्धम् च ततस् चुक्रोध भारत

Analysis

Word Lemma Parse
साम्बम् साम्ब pos=n,g=m,c=2,n=s
pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
चारुदेष्णम् चारुदेष्ण pos=n,g=m,c=2,n=s
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
pos=i
अनिरुद्धम् अनिरुद्ध pos=n,g=m,c=2,n=s
pos=i
ततस् ततस् pos=i
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s