Original

तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् ।मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ ४२ ॥

Segmented

तम् तु पश्यन् महा-बाहुः जानन् कालस्य पर्ययम् मुसलम् समवष्टभ्य तस्थौ स मधुसूदनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s
मुसलम् मुसल pos=n,g=n,c=2,n=s
समवष्टभ्य समवष्टम्भ् pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s