Original

पतंगा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः ।नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥ ४१ ॥

Segmented

पतंगा इव च अग्नौ ते न्यपतन् कुकुर-अन्धकाः न आसीत् पलायने बुद्धिः वध्यमानस्य कस्यचित्

Analysis

Word Lemma Parse
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
कुकुर कुकुर pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पलायने पलायन pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वध्यमानस्य वध् pos=va,g=m,c=6,n=s,f=part
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s