Original

अवधीत्पितरं पुत्रः पिता पुत्रं च भारत ।मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ॥ ४० ॥

Segmented

अवधीत् पितरम् पुत्रः पिता पुत्रम् च भारत मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम्

Analysis

Word Lemma Parse
अवधीत् वध् pos=v,p=3,n=s,l=lun
पितरम् पितृ pos=n,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
परिपतन्ति परिपत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पोथयन्तः पोथय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s