Original

युक्तं रथं दिव्यमादित्यवर्णं हयाहरन्पश्यतो दारुकस्य ।ते सागरस्योपरिष्टादवर्तन्मनोजवाश्चतुरो वाजिमुख्याः ॥ ४ ॥

Segmented

युक्तम् रथम् दिव्यम् आदित्य-वर्णम् हयाः अहरन् पश्यतो दारुकस्य

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
आदित्य आदित्य pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
हयाः हय pos=n,g=m,c=1,n=p
अहरन् हृ pos=v,p=3,n=p,l=lan
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
दारुकस्य दारुक pos=n,g=m,c=6,n=s