Original

आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् ।तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ ३९ ॥

Segmented

आविध्य आविध्य ते राजन् प्रक्षिपन्ति स्म यत् तृणम् तद् वज्र-भूतम् मुसलम् व्यदृश्यत तदा दृढम्

Analysis

Word Lemma Parse
आविध्य आव्यध् pos=vi
आविध्य आव्यध् pos=vi
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रक्षिपन्ति प्रक्षिप् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
यत् यद् pos=n,g=n,c=2,n=s
तृणम् तृण pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
वज्र वज्र pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
मुसलम् मुसल pos=n,g=n,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s