Original

तृणं च मुसलीभूतमपि तत्र व्यदृश्यत ।ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥ ३८ ॥

Segmented

तृणम् च मुसली-भूतम् अपि तत्र व्यदृश्यत ब्रह्मदण्ड-कृतम् सर्वम् इति तद् विद्धि पार्थिव

Analysis

Word Lemma Parse
तृणम् तृण pos=n,g=n,c=1,n=s
pos=i
मुसली मुसली pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
तत्र तत्र pos=i
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
ब्रह्मदण्ड ब्रह्मदण्ड pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s