Original

यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप ।वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥ ३७ ॥

Segmented

यः तेषाम् एरकाम् कश्चिद् जग्राह रुषितो नृप वज्र-भूता इव सा राजन्न् अदृश्यत तदा विभो

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
एरकाम् एरका pos=n,g=f,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
वज्र वज्र pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सा तद् pos=n,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
विभो विभु pos=a,g=m,c=8,n=s