Original

ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा ।जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ ३६ ॥

Segmented

ततो अन्धकाः च भोजाः च शैनेया वृष्णयः तथा जघ्नुः अन्योन्यम् आक्रन्दे मुसलैः काल-चोदिताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
भोजाः भोज pos=n,g=m,c=1,n=p
pos=i
शैनेया शैनेय pos=n,g=m,c=1,n=p
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
तथा तथा pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
मुसलैः मुसल pos=n,g=m,c=3,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part