Original

हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः ।एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥ ३४ ॥

Segmented

हतम् दृष्ट्वा तु शैनेयम् पुत्रम् च यदुनन्दनः एरकाणाम् तदा मुष्टिम् कोपात् जग्राह केशवः

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तु तु pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
यदुनन्दनः यदुनन्दन pos=n,g=m,c=1,n=s
एरकाणाम् एरका pos=n,g=f,c=6,n=p
तदा तदा pos=i
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
केशवः केशव pos=n,g=m,c=1,n=s