Original

स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह ।बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥ ३३ ॥

Segmented

स भोजैः सह संयुक्तः सात्यकिः च अन्धकैः सह बहु-त्वात् निहतौ तत्र उभौ कृष्णस्य पश्यतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भोजैः भोज pos=n,g=m,c=3,n=p
सह सह pos=i
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अन्धकैः अन्धक pos=n,g=m,c=3,n=p
सह सह pos=i
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
तत्र तत्र pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part