Original

हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ॥ ३२ ॥

Segmented

हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः तद्-अन्तरम् उपाधावत् मोक्षय् शिनि सुतम्

Analysis

Word Lemma Parse
हन्यमाने हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
शैनेये शैनेय pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रुक्मिणिनन्दनः रुक्मिणिनन्दन pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
उपाधावत् उपधाव् pos=v,p=3,n=s,l=lan
मोक्षय् मोक्षय् pos=va,g=m,c=1,n=s,f=part
शिनि शिनि pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s