Original

ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना ।युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥ ३१ ॥

Segmented

ते तु पान-मद-आविष्टाः चोदिताः च एव मन्युना युयुधानम् अथ अभ्यघ्नन् उच्छिष्टैः भाजनैः तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
पान पान pos=n,comp=y
मद मद pos=n,comp=y
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
उच्छिष्टैः उच्छिष् pos=va,g=n,c=3,n=p,f=part
भाजनैः भाजन pos=n,g=n,c=3,n=p
तदा तदा pos=i