Original

तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः ।न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ ३० ॥

Segmented

तान् दृष्ट्वा पततः तूर्णम् अभिक्रुद्धान् जनार्दनः न चुक्रोध महा-तेजाः जानन् कालस्य पर्ययम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पततः पत् pos=va,g=m,c=2,n=p,f=part
तूर्णम् तूर्णम् pos=i
अभिक्रुद्धान् अभिक्रुध् pos=va,g=m,c=2,n=p,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s