Original

तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ।दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ ३ ॥

Segmented

तत् च अग्नि-दत्तम् कृष्णस्य वज्रनाभम् अयस्मयम् दिवम् आचक्रमे चक्रम् वृष्णीनाम् पश्यताम् तदा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वज्रनाभम् वज्रनाभ pos=n,g=n,c=1,n=s
अयस्मयम् अयस्मय pos=a,g=n,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=1,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i