Original

एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ २९ ॥

Segmented

एकीभूताः ततस् सर्वे काल-पर्याय-चोदिताः भोज-अन्धकाः महा-राज शैनेयम् पर्यवारयन्

Analysis

Word Lemma Parse
एकीभूताः एकीभू pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
भोज भोज pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan