Original

द्रोणपुत्रसहायेन पापेन कृतवर्मणा ।समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ॥ २६ ॥

Segmented

द्रोणपुत्र-सहायेन पापेन कृतवर्मणा समाप्तम् आयुः अस्य अद्य यशः च अपि सुमध्यमे

Analysis

Word Lemma Parse
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
सहायेन सहाय pos=n,g=m,c=3,n=s
पापेन पाप pos=a,g=m,c=3,n=s
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
समाप्तम् समाप् pos=va,g=n,c=1,n=s,f=part
आयुः आयुस् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s